Declension table of āśrayabhūta

Deva

NeuterSingularDualPlural
Nominativeāśrayabhūtam āśrayabhūte āśrayabhūtāni
Vocativeāśrayabhūta āśrayabhūte āśrayabhūtāni
Accusativeāśrayabhūtam āśrayabhūte āśrayabhūtāni
Instrumentalāśrayabhūtena āśrayabhūtābhyām āśrayabhūtaiḥ
Dativeāśrayabhūtāya āśrayabhūtābhyām āśrayabhūtebhyaḥ
Ablativeāśrayabhūtāt āśrayabhūtābhyām āśrayabhūtebhyaḥ
Genitiveāśrayabhūtasya āśrayabhūtayoḥ āśrayabhūtānām
Locativeāśrayabhūte āśrayabhūtayoḥ āśrayabhūteṣu

Compound āśrayabhūta -

Adverb -āśrayabhūtam -āśrayabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria