Declension table of āśrayabhūta

Deva

MasculineSingularDualPlural
Nominativeāśrayabhūtaḥ āśrayabhūtau āśrayabhūtāḥ
Vocativeāśrayabhūta āśrayabhūtau āśrayabhūtāḥ
Accusativeāśrayabhūtam āśrayabhūtau āśrayabhūtān
Instrumentalāśrayabhūtena āśrayabhūtābhyām āśrayabhūtaiḥ āśrayabhūtebhiḥ
Dativeāśrayabhūtāya āśrayabhūtābhyām āśrayabhūtebhyaḥ
Ablativeāśrayabhūtāt āśrayabhūtābhyām āśrayabhūtebhyaḥ
Genitiveāśrayabhūtasya āśrayabhūtayoḥ āśrayabhūtānām
Locativeāśrayabhūte āśrayabhūtayoḥ āśrayabhūteṣu

Compound āśrayabhūta -

Adverb -āśrayabhūtam -āśrayabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria