Declension table of āśrava

Deva

NeuterSingularDualPlural
Nominativeāśravam āśrave āśravāṇi
Vocativeāśrava āśrave āśravāṇi
Accusativeāśravam āśrave āśravāṇi
Instrumentalāśraveṇa āśravābhyām āśravaiḥ
Dativeāśravāya āśravābhyām āśravebhyaḥ
Ablativeāśravāt āśravābhyām āśravebhyaḥ
Genitiveāśravasya āśravayoḥ āśravāṇām
Locativeāśrave āśravayoḥ āśraveṣu

Compound āśrava -

Adverb -āśravam -āśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria