Declension table of āśramin

Deva

MasculineSingularDualPlural
Nominativeāśramī āśramiṇau āśramiṇaḥ
Vocativeāśramin āśramiṇau āśramiṇaḥ
Accusativeāśramiṇam āśramiṇau āśramiṇaḥ
Instrumentalāśramiṇā āśramibhyām āśramibhiḥ
Dativeāśramiṇe āśramibhyām āśramibhyaḥ
Ablativeāśramiṇaḥ āśramibhyām āśramibhyaḥ
Genitiveāśramiṇaḥ āśramiṇoḥ āśramiṇām
Locativeāśramiṇi āśramiṇoḥ āśramiṣu

Compound āśrami -

Adverb -āśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria