Declension table of āśramapada

Deva

NeuterSingularDualPlural
Nominativeāśramapadam āśramapade āśramapadāni
Vocativeāśramapada āśramapade āśramapadāni
Accusativeāśramapadam āśramapade āśramapadāni
Instrumentalāśramapadena āśramapadābhyām āśramapadaiḥ
Dativeāśramapadāya āśramapadābhyām āśramapadebhyaḥ
Ablativeāśramapadāt āśramapadābhyām āśramapadebhyaḥ
Genitiveāśramapadasya āśramapadayoḥ āśramapadānām
Locativeāśramapade āśramapadayoḥ āśramapadeṣu

Compound āśramapada -

Adverb -āśramapadam -āśramapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria