Declension table of āśramadharma

Deva

MasculineSingularDualPlural
Nominativeāśramadharmaḥ āśramadharmau āśramadharmāḥ
Vocativeāśramadharma āśramadharmau āśramadharmāḥ
Accusativeāśramadharmam āśramadharmau āśramadharmān
Instrumentalāśramadharmeṇa āśramadharmābhyām āśramadharmaiḥ āśramadharmebhiḥ
Dativeāśramadharmāya āśramadharmābhyām āśramadharmebhyaḥ
Ablativeāśramadharmāt āśramadharmābhyām āśramadharmebhyaḥ
Genitiveāśramadharmasya āśramadharmayoḥ āśramadharmāṇām
Locativeāśramadharme āśramadharmayoḥ āśramadharmeṣu

Compound āśramadharma -

Adverb -āśramadharmam -āśramadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria