Declension table of āśrama

Deva

MasculineSingularDualPlural
Nominativeāśramaḥ āśramau āśramāḥ
Vocativeāśrama āśramau āśramāḥ
Accusativeāśramam āśramau āśramān
Instrumentalāśrameṇa āśramābhyām āśramaiḥ āśramebhiḥ
Dativeāśramāya āśramābhyām āśramebhyaḥ
Ablativeāśramāt āśramābhyām āśramebhyaḥ
Genitiveāśramasya āśramayoḥ āśramāṇām
Locativeāśrame āśramayoḥ āśrameṣu

Compound āśrama -

Adverb -āśramam -āśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria