Declension table of āśrāvaṇa

Deva

NeuterSingularDualPlural
Nominativeāśrāvaṇam āśrāvaṇe āśrāvaṇāni
Vocativeāśrāvaṇa āśrāvaṇe āśrāvaṇāni
Accusativeāśrāvaṇam āśrāvaṇe āśrāvaṇāni
Instrumentalāśrāvaṇena āśrāvaṇābhyām āśrāvaṇaiḥ
Dativeāśrāvaṇāya āśrāvaṇābhyām āśrāvaṇebhyaḥ
Ablativeāśrāvaṇāt āśrāvaṇābhyām āśrāvaṇebhyaḥ
Genitiveāśrāvaṇasya āśrāvaṇayoḥ āśrāvaṇānām
Locativeāśrāvaṇe āśrāvaṇayoḥ āśrāvaṇeṣu

Compound āśrāvaṇa -

Adverb -āśrāvaṇam -āśrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria