Declension table of āśleṣā

Deva

FeminineSingularDualPlural
Nominativeāśleṣā āśleṣe āśleṣāḥ
Vocativeāśleṣe āśleṣe āśleṣāḥ
Accusativeāśleṣām āśleṣe āśleṣāḥ
Instrumentalāśleṣayā āśleṣābhyām āśleṣābhiḥ
Dativeāśleṣāyai āśleṣābhyām āśleṣābhyaḥ
Ablativeāśleṣāyāḥ āśleṣābhyām āśleṣābhyaḥ
Genitiveāśleṣāyāḥ āśleṣayoḥ āśleṣāṇām
Locativeāśleṣāyām āśleṣayoḥ āśleṣāsu

Adverb -āśleṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria