Declension table of ?āśīviṣanadī

Deva

FeminineSingularDualPlural
Nominativeāśīviṣanadī āśīviṣanadyau āśīviṣanadyaḥ
Vocativeāśīviṣanadi āśīviṣanadyau āśīviṣanadyaḥ
Accusativeāśīviṣanadīm āśīviṣanadyau āśīviṣanadīḥ
Instrumentalāśīviṣanadyā āśīviṣanadībhyām āśīviṣanadībhiḥ
Dativeāśīviṣanadyai āśīviṣanadībhyām āśīviṣanadībhyaḥ
Ablativeāśīviṣanadyāḥ āśīviṣanadībhyām āśīviṣanadībhyaḥ
Genitiveāśīviṣanadyāḥ āśīviṣanadyoḥ āśīviṣanadīnām
Locativeāśīviṣanadyām āśīviṣanadyoḥ āśīviṣanadīṣu

Compound āśīviṣanadi - āśīviṣanadī -

Adverb -āśīviṣanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria