सुबन्तावली ?आशीविषनदी

Roma

स्त्रीएकद्विबहु
प्रथमाआशीविषनदी आशीविषनद्यौ आशीविषनद्यः
सम्बोधनम्आशीविषनदि आशीविषनद्यौ आशीविषनद्यः
द्वितीयाआशीविषनदीम् आशीविषनद्यौ आशीविषनदीः
तृतीयाआशीविषनद्या आशीविषनदीभ्याम् आशीविषनदीभिः
चतुर्थीआशीविषनद्यै आशीविषनदीभ्याम् आशीविषनदीभ्यः
पञ्चमीआशीविषनद्याः आशीविषनदीभ्याम् आशीविषनदीभ्यः
षष्ठीआशीविषनद्याः आशीविषनद्योः आशीविषनदीनाम्
सप्तमीआशीविषनद्याम् आशीविषनद्योः आशीविषनदीषु

समास आशीविषनदि आशीविषनदी

अव्यय ॰आशीविषनदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria