Declension table of āśīrvādābhidhānavat

Deva

NeuterSingularDualPlural
Nominativeāśīrvādābhidhānavat āśīrvādābhidhānavantī āśīrvādābhidhānavatī āśīrvādābhidhānavanti
Vocativeāśīrvādābhidhānavat āśīrvādābhidhānavantī āśīrvādābhidhānavatī āśīrvādābhidhānavanti
Accusativeāśīrvādābhidhānavat āśīrvādābhidhānavantī āśīrvādābhidhānavatī āśīrvādābhidhānavanti
Instrumentalāśīrvādābhidhānavatā āśīrvādābhidhānavadbhyām āśīrvādābhidhānavadbhiḥ
Dativeāśīrvādābhidhānavate āśīrvādābhidhānavadbhyām āśīrvādābhidhānavadbhyaḥ
Ablativeāśīrvādābhidhānavataḥ āśīrvādābhidhānavadbhyām āśīrvādābhidhānavadbhyaḥ
Genitiveāśīrvādābhidhānavataḥ āśīrvādābhidhānavatoḥ āśīrvādābhidhānavatām
Locativeāśīrvādābhidhānavati āśīrvādābhidhānavatoḥ āśīrvādābhidhānavatsu

Adverb -āśīrvādābhidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria