Declension table of āśīrvādābhidhānavat

Deva

MasculineSingularDualPlural
Nominativeāśīrvādābhidhānavān āśīrvādābhidhānavantau āśīrvādābhidhānavantaḥ
Vocativeāśīrvādābhidhānavan āśīrvādābhidhānavantau āśīrvādābhidhānavantaḥ
Accusativeāśīrvādābhidhānavantam āśīrvādābhidhānavantau āśīrvādābhidhānavataḥ
Instrumentalāśīrvādābhidhānavatā āśīrvādābhidhānavadbhyām āśīrvādābhidhānavadbhiḥ
Dativeāśīrvādābhidhānavate āśīrvādābhidhānavadbhyām āśīrvādābhidhānavadbhyaḥ
Ablativeāśīrvādābhidhānavataḥ āśīrvādābhidhānavadbhyām āśīrvādābhidhānavadbhyaḥ
Genitiveāśīrvādābhidhānavataḥ āśīrvādābhidhānavatoḥ āśīrvādābhidhānavatām
Locativeāśīrvādābhidhānavati āśīrvādābhidhānavatoḥ āśīrvādābhidhānavatsu

Compound āśīrvādābhidhānavat -

Adverb -āśīrvādābhidhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria