Declension table of āśīrvāda

Deva

MasculineSingularDualPlural
Nominativeāśīrvādaḥ āśīrvādau āśīrvādāḥ
Vocativeāśīrvāda āśīrvādau āśīrvādāḥ
Accusativeāśīrvādam āśīrvādau āśīrvādān
Instrumentalāśīrvādena āśīrvādābhyām āśīrvādaiḥ āśīrvādebhiḥ
Dativeāśīrvādāya āśīrvādābhyām āśīrvādebhyaḥ
Ablativeāśīrvādāt āśīrvādābhyām āśīrvādebhyaḥ
Genitiveāśīrvādasya āśīrvādayoḥ āśīrvādānām
Locativeāśīrvāde āśīrvādayoḥ āśīrvādeṣu

Compound āśīrvāda -

Adverb -āśīrvādam -āśīrvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria