Declension table of āśī

Deva

FeminineSingularDualPlural
Nominativeāśī āśyau āśyaḥ
Vocativeāśi āśyau āśyaḥ
Accusativeāśīm āśyau āśīḥ
Instrumentalāśyā āśībhyām āśībhiḥ
Dativeāśyai āśībhyām āśībhyaḥ
Ablativeāśyāḥ āśībhyām āśībhyaḥ
Genitiveāśyāḥ āśyoḥ āśīnām
Locativeāśyām āśyoḥ āśīṣu

Compound āśi - āśī -

Adverb -āśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria