Declension table of āśiṣṭha

Deva

NeuterSingularDualPlural
Nominativeāśiṣṭham āśiṣṭhe āśiṣṭhāni
Vocativeāśiṣṭha āśiṣṭhe āśiṣṭhāni
Accusativeāśiṣṭham āśiṣṭhe āśiṣṭhāni
Instrumentalāśiṣṭhena āśiṣṭhābhyām āśiṣṭhaiḥ
Dativeāśiṣṭhāya āśiṣṭhābhyām āśiṣṭhebhyaḥ
Ablativeāśiṣṭhāt āśiṣṭhābhyām āśiṣṭhebhyaḥ
Genitiveāśiṣṭhasya āśiṣṭhayoḥ āśiṣṭhānām
Locativeāśiṣṭhe āśiṣṭhayoḥ āśiṣṭheṣu

Compound āśiṣṭha -

Adverb -āśiṣṭham -āśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria