Declension table of āścaryamaya

Deva

MasculineSingularDualPlural
Nominativeāścaryamayaḥ āścaryamayau āścaryamayāḥ
Vocativeāścaryamaya āścaryamayau āścaryamayāḥ
Accusativeāścaryamayam āścaryamayau āścaryamayān
Instrumentalāścaryamayeṇa āścaryamayābhyām āścaryamayaiḥ āścaryamayebhiḥ
Dativeāścaryamayāya āścaryamayābhyām āścaryamayebhyaḥ
Ablativeāścaryamayāt āścaryamayābhyām āścaryamayebhyaḥ
Genitiveāścaryamayasya āścaryamayayoḥ āścaryamayāṇām
Locativeāścaryamaye āścaryamayayoḥ āścaryamayeṣu

Compound āścaryamaya -

Adverb -āścaryamayam -āścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria