Declension table of āścarya

Deva

MasculineSingularDualPlural
Nominativeāścaryaḥ āścaryau āścaryāḥ
Vocativeāścarya āścaryau āścaryāḥ
Accusativeāścaryam āścaryau āścaryān
Instrumentalāścaryeṇa āścaryābhyām āścaryaiḥ āścaryebhiḥ
Dativeāścaryāya āścaryābhyām āścaryebhyaḥ
Ablativeāścaryāt āścaryābhyām āścaryebhyaḥ
Genitiveāścaryasya āścaryayoḥ āścaryāṇām
Locativeāścarye āścaryayoḥ āścaryeṣu

Compound āścarya -

Adverb -āścaryam -āścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria