Declension table of ?āśayāna

Deva

MasculineSingularDualPlural
Nominativeāśayānaḥ āśayānau āśayānāḥ
Vocativeāśayāna āśayānau āśayānāḥ
Accusativeāśayānam āśayānau āśayānān
Instrumentalāśayānena āśayānābhyām āśayānaiḥ āśayānebhiḥ
Dativeāśayānāya āśayānābhyām āśayānebhyaḥ
Ablativeāśayānāt āśayānābhyām āśayānebhyaḥ
Genitiveāśayānasya āśayānayoḥ āśayānānām
Locativeāśayāne āśayānayoḥ āśayāneṣu

Compound āśayāna -

Adverb -āśayānam -āśayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria