सुबन्तावली ?आशयान

Roma

पुमान्एकद्विबहु
प्रथमाआशयानः आशयानौ आशयानाः
सम्बोधनम्आशयान आशयानौ आशयानाः
द्वितीयाआशयानम् आशयानौ आशयानान्
तृतीयाआशयानेन आशयानाभ्याम् आशयानैः आशयानेभिः
चतुर्थीआशयानाय आशयानाभ्याम् आशयानेभ्यः
पञ्चमीआशयानात् आशयानाभ्याम् आशयानेभ्यः
षष्ठीआशयानस्य आशयानयोः आशयानानाम्
सप्तमीआशयाने आशयानयोः आशयानेषु

समास आशयान

अव्यय ॰आशयानम् ॰आशयानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria