Declension table of āśauca

Deva

NeuterSingularDualPlural
Nominativeāśaucam āśauce āśaucāni
Vocativeāśauca āśauce āśaucāni
Accusativeāśaucam āśauce āśaucāni
Instrumentalāśaucena āśaucābhyām āśaucaiḥ
Dativeāśaucāya āśaucābhyām āśaucebhyaḥ
Ablativeāśaucāt āśaucābhyām āśaucebhyaḥ
Genitiveāśaucasya āśaucayoḥ āśaucānām
Locativeāśauce āśaucayoḥ āśauceṣu

Compound āśauca -

Adverb -āśaucam -āśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria