Declension table of ?āśana

Deva

MasculineSingularDualPlural
Nominativeāśanaḥ āśanau āśanāḥ
Vocativeāśana āśanau āśanāḥ
Accusativeāśanam āśanau āśanān
Instrumentalāśanena āśanābhyām āśanaiḥ āśanebhiḥ
Dativeāśanāya āśanābhyām āśanebhyaḥ
Ablativeāśanāt āśanābhyām āśanebhyaḥ
Genitiveāśanasya āśanayoḥ āśanānām
Locativeāśane āśanayoḥ āśaneṣu

Compound āśana -

Adverb -āśanam -āśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria