सुबन्तावली ?आशन

Roma

पुमान्एकद्विबहु
प्रथमाआशनः आशनौ आशनाः
सम्बोधनम्आशन आशनौ आशनाः
द्वितीयाआशनम् आशनौ आशनान्
तृतीयाआशनेन आशनाभ्याम् आशनैः आशनेभिः
चतुर्थीआशनाय आशनाभ्याम् आशनेभ्यः
पञ्चमीआशनात् आशनाभ्याम् आशनेभ्यः
षष्ठीआशनस्य आशनयोः आशनानाम्
सप्तमीआशने आशनयोः आशनेषु

समास आशन

अव्यय ॰आशनम् ॰आशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria