Declension table of ?āśaktā

Deva

FeminineSingularDualPlural
Nominativeāśaktā āśakte āśaktāḥ
Vocativeāśakte āśakte āśaktāḥ
Accusativeāśaktām āśakte āśaktāḥ
Instrumentalāśaktayā āśaktābhyām āśaktābhiḥ
Dativeāśaktāyai āśaktābhyām āśaktābhyaḥ
Ablativeāśaktāyāḥ āśaktābhyām āśaktābhyaḥ
Genitiveāśaktāyāḥ āśaktayoḥ āśaktānām
Locativeāśaktāyām āśaktayoḥ āśaktāsu

Adverb -āśaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria