सुबन्तावली ?आशक्ता

Roma

स्त्रीएकद्विबहु
प्रथमाआशक्ता आशक्ते आशक्ताः
सम्बोधनम्आशक्ते आशक्ते आशक्ताः
द्वितीयाआशक्ताम् आशक्ते आशक्ताः
तृतीयाआशक्तया आशक्ताभ्याम् आशक्ताभिः
चतुर्थीआशक्तायै आशक्ताभ्याम् आशक्ताभ्यः
पञ्चमीआशक्तायाः आशक्ताभ्याम् आशक्ताभ्यः
षष्ठीआशक्तायाः आशक्तयोः आशक्तानाम्
सप्तमीआशक्तायाम् आशक्तयोः आशक्तासु

अव्यय ॰आशक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria