Declension table of āśaṅkanīya

Deva

NeuterSingularDualPlural
Nominativeāśaṅkanīyam āśaṅkanīye āśaṅkanīyāni
Vocativeāśaṅkanīya āśaṅkanīye āśaṅkanīyāni
Accusativeāśaṅkanīyam āśaṅkanīye āśaṅkanīyāni
Instrumentalāśaṅkanīyena āśaṅkanīyābhyām āśaṅkanīyaiḥ
Dativeāśaṅkanīyāya āśaṅkanīyābhyām āśaṅkanīyebhyaḥ
Ablativeāśaṅkanīyāt āśaṅkanīyābhyām āśaṅkanīyebhyaḥ
Genitiveāśaṅkanīyasya āśaṅkanīyayoḥ āśaṅkanīyānām
Locativeāśaṅkanīye āśaṅkanīyayoḥ āśaṅkanīyeṣu

Compound āśaṅkanīya -

Adverb -āśaṅkanīyam -āśaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria