Declension table of āśaṅkanīya

Deva

MasculineSingularDualPlural
Nominativeāśaṅkanīyaḥ āśaṅkanīyau āśaṅkanīyāḥ
Vocativeāśaṅkanīya āśaṅkanīyau āśaṅkanīyāḥ
Accusativeāśaṅkanīyam āśaṅkanīyau āśaṅkanīyān
Instrumentalāśaṅkanīyena āśaṅkanīyābhyām āśaṅkanīyaiḥ āśaṅkanīyebhiḥ
Dativeāśaṅkanīyāya āśaṅkanīyābhyām āśaṅkanīyebhyaḥ
Ablativeāśaṅkanīyāt āśaṅkanīyābhyām āśaṅkanīyebhyaḥ
Genitiveāśaṅkanīyasya āśaṅkanīyayoḥ āśaṅkanīyānām
Locativeāśaṅkanīye āśaṅkanīyayoḥ āśaṅkanīyeṣu

Compound āśaṅkanīya -

Adverb -āśaṅkanīyam -āśaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria