Declension table of āśāvat

Deva

NeuterSingularDualPlural
Nominativeāśāvat āśāvantī āśāvatī āśāvanti
Vocativeāśāvat āśāvantī āśāvatī āśāvanti
Accusativeāśāvat āśāvantī āśāvatī āśāvanti
Instrumentalāśāvatā āśāvadbhyām āśāvadbhiḥ
Dativeāśāvate āśāvadbhyām āśāvadbhyaḥ
Ablativeāśāvataḥ āśāvadbhyām āśāvadbhyaḥ
Genitiveāśāvataḥ āśāvatoḥ āśāvatām
Locativeāśāvati āśāvatoḥ āśāvatsu

Adverb -āśāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria