Declension table of ?āśātanā

Deva

FeminineSingularDualPlural
Nominativeāśātanā āśātane āśātanāḥ
Vocativeāśātane āśātane āśātanāḥ
Accusativeāśātanām āśātane āśātanāḥ
Instrumentalāśātanayā āśātanābhyām āśātanābhiḥ
Dativeāśātanāyai āśātanābhyām āśātanābhyaḥ
Ablativeāśātanāyāḥ āśātanābhyām āśātanābhyaḥ
Genitiveāśātanāyāḥ āśātanayoḥ āśātanānām
Locativeāśātanāyām āśātanayoḥ āśātanāsu

Adverb -āśātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria