Declension table of āśaṃsita

Deva

NeuterSingularDualPlural
Nominativeāśaṃsitam āśaṃsite āśaṃsitāni
Vocativeāśaṃsita āśaṃsite āśaṃsitāni
Accusativeāśaṃsitam āśaṃsite āśaṃsitāni
Instrumentalāśaṃsitena āśaṃsitābhyām āśaṃsitaiḥ
Dativeāśaṃsitāya āśaṃsitābhyām āśaṃsitebhyaḥ
Ablativeāśaṃsitāt āśaṃsitābhyām āśaṃsitebhyaḥ
Genitiveāśaṃsitasya āśaṃsitayoḥ āśaṃsitānām
Locativeāśaṃsite āśaṃsitayoḥ āśaṃsiteṣu

Compound āśaṃsita -

Adverb -āśaṃsitam -āśaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria