Declension table of āśaṃsin

Deva

NeuterSingularDualPlural
Nominativeāśaṃsi āśaṃsinī āśaṃsīni
Vocativeāśaṃsin āśaṃsi āśaṃsinī āśaṃsīni
Accusativeāśaṃsi āśaṃsinī āśaṃsīni
Instrumentalāśaṃsinā āśaṃsibhyām āśaṃsibhiḥ
Dativeāśaṃsine āśaṃsibhyām āśaṃsibhyaḥ
Ablativeāśaṃsinaḥ āśaṃsibhyām āśaṃsibhyaḥ
Genitiveāśaṃsinaḥ āśaṃsinoḥ āśaṃsinām
Locativeāśaṃsini āśaṃsinoḥ āśaṃsiṣu

Compound āśaṃsi -

Adverb -āśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria