Declension table of āśaṃsin

Deva

MasculineSingularDualPlural
Nominativeāśaṃsī āśaṃsinau āśaṃsinaḥ
Vocativeāśaṃsin āśaṃsinau āśaṃsinaḥ
Accusativeāśaṃsinam āśaṃsinau āśaṃsinaḥ
Instrumentalāśaṃsinā āśaṃsibhyām āśaṃsibhiḥ
Dativeāśaṃsine āśaṃsibhyām āśaṃsibhyaḥ
Ablativeāśaṃsinaḥ āśaṃsibhyām āśaṃsibhyaḥ
Genitiveāśaṃsinaḥ āśaṃsinoḥ āśaṃsinām
Locativeāśaṃsini āśaṃsinoḥ āśaṃsiṣu

Compound āśaṃsi -

Adverb -āśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria