Declension table of āśaṃsa

Deva

NeuterSingularDualPlural
Nominativeāśaṃsam āśaṃse āśaṃsāni
Vocativeāśaṃsa āśaṃse āśaṃsāni
Accusativeāśaṃsam āśaṃse āśaṃsāni
Instrumentalāśaṃsena āśaṃsābhyām āśaṃsaiḥ
Dativeāśaṃsāya āśaṃsābhyām āśaṃsebhyaḥ
Ablativeāśaṃsāt āśaṃsābhyām āśaṃsebhyaḥ
Genitiveāśaṃsasya āśaṃsayoḥ āśaṃsānām
Locativeāśaṃse āśaṃsayoḥ āśaṃseṣu

Compound āśaṃsa -

Adverb -āśaṃsam -āśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria