Declension table of ?āyatapārṣṇitā

Deva

FeminineSingularDualPlural
Nominativeāyatapārṣṇitā āyatapārṣṇite āyatapārṣṇitāḥ
Vocativeāyatapārṣṇite āyatapārṣṇite āyatapārṣṇitāḥ
Accusativeāyatapārṣṇitām āyatapārṣṇite āyatapārṣṇitāḥ
Instrumentalāyatapārṣṇitayā āyatapārṣṇitābhyām āyatapārṣṇitābhiḥ
Dativeāyatapārṣṇitāyai āyatapārṣṇitābhyām āyatapārṣṇitābhyaḥ
Ablativeāyatapārṣṇitāyāḥ āyatapārṣṇitābhyām āyatapārṣṇitābhyaḥ
Genitiveāyatapārṣṇitāyāḥ āyatapārṣṇitayoḥ āyatapārṣṇitānām
Locativeāyatapārṣṇitāyām āyatapārṣṇitayoḥ āyatapārṣṇitāsu

Adverb -āyatapārṣṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria