सुबन्तावली ?आयतपार्ष्णिता

Roma

स्त्रीएकद्विबहु
प्रथमाआयतपार्ष्णिता आयतपार्ष्णिते आयतपार्ष्णिताः
सम्बोधनम्आयतपार्ष्णिते आयतपार्ष्णिते आयतपार्ष्णिताः
द्वितीयाआयतपार्ष्णिताम् आयतपार्ष्णिते आयतपार्ष्णिताः
तृतीयाआयतपार्ष्णितया आयतपार्ष्णिताभ्याम् आयतपार्ष्णिताभिः
चतुर्थीआयतपार्ष्णितायै आयतपार्ष्णिताभ्याम् आयतपार्ष्णिताभ्यः
पञ्चमीआयतपार्ष्णितायाः आयतपार्ष्णिताभ्याम् आयतपार्ष्णिताभ्यः
षष्ठीआयतपार्ष्णितायाः आयतपार्ष्णितयोः आयतपार्ष्णितानाम्
सप्तमीआयतपार्ष्णितायाम् आयतपार्ष्णितयोः आयतपार्ष्णितासु

अव्यय ॰आयतपार्ष्णितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria