Declension table of ?āyatadīrghacaturasra

Deva

MasculineSingularDualPlural
Nominativeāyatadīrghacaturasraḥ āyatadīrghacaturasrau āyatadīrghacaturasrāḥ
Vocativeāyatadīrghacaturasra āyatadīrghacaturasrau āyatadīrghacaturasrāḥ
Accusativeāyatadīrghacaturasram āyatadīrghacaturasrau āyatadīrghacaturasrān
Instrumentalāyatadīrghacaturasreṇa āyatadīrghacaturasrābhyām āyatadīrghacaturasraiḥ āyatadīrghacaturasrebhiḥ
Dativeāyatadīrghacaturasrāya āyatadīrghacaturasrābhyām āyatadīrghacaturasrebhyaḥ
Ablativeāyatadīrghacaturasrāt āyatadīrghacaturasrābhyām āyatadīrghacaturasrebhyaḥ
Genitiveāyatadīrghacaturasrasya āyatadīrghacaturasrayoḥ āyatadīrghacaturasrāṇām
Locativeāyatadīrghacaturasre āyatadīrghacaturasrayoḥ āyatadīrghacaturasreṣu

Compound āyatadīrghacaturasra -

Adverb -āyatadīrghacaturasram -āyatadīrghacaturasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria