सुबन्तावली ?आयतदीर्घचतुरस्र

Roma

पुमान्एकद्विबहु
प्रथमाआयतदीर्घचतुरस्रः आयतदीर्घचतुरस्रौ आयतदीर्घचतुरस्राः
सम्बोधनम्आयतदीर्घचतुरस्र आयतदीर्घचतुरस्रौ आयतदीर्घचतुरस्राः
द्वितीयाआयतदीर्घचतुरस्रम् आयतदीर्घचतुरस्रौ आयतदीर्घचतुरस्रान्
तृतीयाआयतदीर्घचतुरस्रेण आयतदीर्घचतुरस्राभ्याम् आयतदीर्घचतुरस्रैः आयतदीर्घचतुरस्रेभिः
चतुर्थीआयतदीर्घचतुरस्राय आयतदीर्घचतुरस्राभ्याम् आयतदीर्घचतुरस्रेभ्यः
पञ्चमीआयतदीर्घचतुरस्रात् आयतदीर्घचतुरस्राभ्याम् आयतदीर्घचतुरस्रेभ्यः
षष्ठीआयतदीर्घचतुरस्रस्य आयतदीर्घचतुरस्रयोः आयतदीर्घचतुरस्राणाम्
सप्तमीआयतदीर्घचतुरस्रे आयतदीर्घचतुरस्रयोः आयतदीर्घचतुरस्रेषु

समास आयतदीर्घचतुरस्र

अव्यय ॰आयतदीर्घचतुरस्रम् ॰आयतदीर्घचतुरस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria