Declension table of ?āyatacaturasra

Deva

MasculineSingularDualPlural
Nominativeāyatacaturasraḥ āyatacaturasrau āyatacaturasrāḥ
Vocativeāyatacaturasra āyatacaturasrau āyatacaturasrāḥ
Accusativeāyatacaturasram āyatacaturasrau āyatacaturasrān
Instrumentalāyatacaturasreṇa āyatacaturasrābhyām āyatacaturasraiḥ āyatacaturasrebhiḥ
Dativeāyatacaturasrāya āyatacaturasrābhyām āyatacaturasrebhyaḥ
Ablativeāyatacaturasrāt āyatacaturasrābhyām āyatacaturasrebhyaḥ
Genitiveāyatacaturasrasya āyatacaturasrayoḥ āyatacaturasrāṇām
Locativeāyatacaturasre āyatacaturasrayoḥ āyatacaturasreṣu

Compound āyatacaturasra -

Adverb -āyatacaturasram -āyatacaturasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria