सुबन्तावली ?आयतचतुरस्र

Roma

पुमान्एकद्विबहु
प्रथमाआयतचतुरस्रः आयतचतुरस्रौ आयतचतुरस्राः
सम्बोधनम्आयतचतुरस्र आयतचतुरस्रौ आयतचतुरस्राः
द्वितीयाआयतचतुरस्रम् आयतचतुरस्रौ आयतचतुरस्रान्
तृतीयाआयतचतुरस्रेण आयतचतुरस्राभ्याम् आयतचतुरस्रैः आयतचतुरस्रेभिः
चतुर्थीआयतचतुरस्राय आयतचतुरस्राभ्याम् आयतचतुरस्रेभ्यः
पञ्चमीआयतचतुरस्रात् आयतचतुरस्राभ्याम् आयतचतुरस्रेभ्यः
षष्ठीआयतचतुरस्रस्य आयतचतुरस्रयोः आयतचतुरस्राणाम्
सप्तमीआयतचतुरस्रे आयतचतुरस्रयोः आयतचतुरस्रेषु

समास आयतचतुरस्र

अव्यय ॰आयतचतुरस्रम् ॰आयतचतुरस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria