Declension table of ?āyācita

Deva

MasculineSingularDualPlural
Nominativeāyācitaḥ āyācitau āyācitāḥ
Vocativeāyācita āyācitau āyācitāḥ
Accusativeāyācitam āyācitau āyācitān
Instrumentalāyācitena āyācitābhyām āyācitaiḥ āyācitebhiḥ
Dativeāyācitāya āyācitābhyām āyācitebhyaḥ
Ablativeāyācitāt āyācitābhyām āyācitebhyaḥ
Genitiveāyācitasya āyācitayoḥ āyācitānām
Locativeāyācite āyācitayoḥ āyāciteṣu

Compound āyācita -

Adverb -āyācitam -āyācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria