सुबन्तावली ?आयाचितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आयाचितः | आयाचितौ | आयाचिताः |
सम्बोधनम् | आयाचित | आयाचितौ | आयाचिताः |
द्वितीया | आयाचितम् | आयाचितौ | आयाचितान् |
तृतीया | आयाचितेन | आयाचिताभ्याम् | आयाचितैः आयाचितेभिः |
चतुर्थी | आयाचिताय | आयाचिताभ्याम् | आयाचितेभ्यः |
पञ्चमी | आयाचितात् | आयाचिताभ्याम् | आयाचितेभ्यः |
षष्ठी | आयाचितस्य | आयाचितयोः | आयाचितानाम् |
सप्तमी | आयाचिते | आयाचितयोः | आयाचितेषु |