Declension table of āvila

Deva

NeuterSingularDualPlural
Nominativeāvilam āvile āvilāni
Vocativeāvila āvile āvilāni
Accusativeāvilam āvile āvilāni
Instrumentalāvilena āvilābhyām āvilaiḥ
Dativeāvilāya āvilābhyām āvilebhyaḥ
Ablativeāvilāt āvilābhyām āvilebhyaḥ
Genitiveāvilasya āvilayoḥ āvilānām
Locativeāvile āvilayoḥ āvileṣu

Compound āvila -

Adverb -āvilam -āvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria