Declension table of āvila

Deva

MasculineSingularDualPlural
Nominativeāvilaḥ āvilau āvilāḥ
Vocativeāvila āvilau āvilāḥ
Accusativeāvilam āvilau āvilān
Instrumentalāvilena āvilābhyām āvilaiḥ āvilebhiḥ
Dativeāvilāya āvilābhyām āvilebhyaḥ
Ablativeāvilāt āvilābhyām āvilebhyaḥ
Genitiveāvilasya āvilayoḥ āvilānām
Locativeāvile āvilayoḥ āvileṣu

Compound āvila -

Adverb -āvilam -āvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria