Declension table of āviṣkāra

Deva

MasculineSingularDualPlural
Nominativeāviṣkāraḥ āviṣkārau āviṣkārāḥ
Vocativeāviṣkāra āviṣkārau āviṣkārāḥ
Accusativeāviṣkāram āviṣkārau āviṣkārān
Instrumentalāviṣkāreṇa āviṣkārābhyām āviṣkāraiḥ āviṣkārebhiḥ
Dativeāviṣkārāya āviṣkārābhyām āviṣkārebhyaḥ
Ablativeāviṣkārāt āviṣkārābhyām āviṣkārebhyaḥ
Genitiveāviṣkārasya āviṣkārayoḥ āviṣkārāṇām
Locativeāviṣkāre āviṣkārayoḥ āviṣkāreṣu

Compound āviṣkāra -

Adverb -āviṣkāram -āviṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria