Declension table of āviṣkṛta

Deva

NeuterSingularDualPlural
Nominativeāviṣkṛtam āviṣkṛte āviṣkṛtāni
Vocativeāviṣkṛta āviṣkṛte āviṣkṛtāni
Accusativeāviṣkṛtam āviṣkṛte āviṣkṛtāni
Instrumentalāviṣkṛtena āviṣkṛtābhyām āviṣkṛtaiḥ
Dativeāviṣkṛtāya āviṣkṛtābhyām āviṣkṛtebhyaḥ
Ablativeāviṣkṛtāt āviṣkṛtābhyām āviṣkṛtebhyaḥ
Genitiveāviṣkṛtasya āviṣkṛtayoḥ āviṣkṛtānām
Locativeāviṣkṛte āviṣkṛtayoḥ āviṣkṛteṣu

Compound āviṣkṛta -

Adverb -āviṣkṛtam -āviṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria