Declension table of āviṣṭa

Deva

MasculineSingularDualPlural
Nominativeāviṣṭaḥ āviṣṭau āviṣṭāḥ
Vocativeāviṣṭa āviṣṭau āviṣṭāḥ
Accusativeāviṣṭam āviṣṭau āviṣṭān
Instrumentalāviṣṭena āviṣṭābhyām āviṣṭaiḥ āviṣṭebhiḥ
Dativeāviṣṭāya āviṣṭābhyām āviṣṭebhyaḥ
Ablativeāviṣṭāt āviṣṭābhyām āviṣṭebhyaḥ
Genitiveāviṣṭasya āviṣṭayoḥ āviṣṭānām
Locativeāviṣṭe āviṣṭayoḥ āviṣṭeṣu

Compound āviṣṭa -

Adverb -āviṣṭam -āviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria