Declension table of āveśana

Deva

NeuterSingularDualPlural
Nominativeāveśanam āveśane āveśanāni
Vocativeāveśana āveśane āveśanāni
Accusativeāveśanam āveśane āveśanāni
Instrumentalāveśanena āveśanābhyām āveśanaiḥ
Dativeāveśanāya āveśanābhyām āveśanebhyaḥ
Ablativeāveśanāt āveśanābhyām āveśanebhyaḥ
Genitiveāveśanasya āveśanayoḥ āveśanānām
Locativeāveśane āveśanayoḥ āveśaneṣu

Compound āveśana -

Adverb -āveśanam -āveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria