Declension table of āveśa

Deva

MasculineSingularDualPlural
Nominativeāveśaḥ āveśau āveśāḥ
Vocativeāveśa āveśau āveśāḥ
Accusativeāveśam āveśau āveśān
Instrumentalāveśena āveśābhyām āveśaiḥ āveśebhiḥ
Dativeāveśāya āveśābhyām āveśebhyaḥ
Ablativeāveśāt āveśābhyām āveśebhyaḥ
Genitiveāveśasya āveśayoḥ āveśānām
Locativeāveśe āveśayoḥ āveśeṣu

Compound āveśa -

Adverb -āveśam -āveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria