Declension table of āvedin

Deva

NeuterSingularDualPlural
Nominativeāvedi āvedinī āvedīni
Vocativeāvedin āvedi āvedinī āvedīni
Accusativeāvedi āvedinī āvedīni
Instrumentalāvedinā āvedibhyām āvedibhiḥ
Dativeāvedine āvedibhyām āvedibhyaḥ
Ablativeāvedinaḥ āvedibhyām āvedibhyaḥ
Genitiveāvedinaḥ āvedinoḥ āvedinām
Locativeāvedini āvedinoḥ āvediṣu

Compound āvedi -

Adverb -āvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria