Declension table of āvedin

Deva

MasculineSingularDualPlural
Nominativeāvedī āvedinau āvedinaḥ
Vocativeāvedin āvedinau āvedinaḥ
Accusativeāvedinam āvedinau āvedinaḥ
Instrumentalāvedinā āvedibhyām āvedibhiḥ
Dativeāvedine āvedibhyām āvedibhyaḥ
Ablativeāvedinaḥ āvedibhyām āvedibhyaḥ
Genitiveāvedinaḥ āvedinoḥ āvedinām
Locativeāvedini āvedinoḥ āvediṣu

Compound āvedi -

Adverb -āvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria